心无罣碍 (梵文唱诵-轻快版)

心无罣碍 (梵文唱诵-轻快版)

黄慧音

更新:2023-07-08 04:41
标签
歌词

gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
南无大慈大悲观世音菩萨
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
南无大慈大悲观世音菩萨
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
南无大慈大悲观世音菩萨
(一)
般若波罗蜜多心经(敦煌石室译本)
Āryā valokiteśvara bodhisattva
圣观自在菩萨
gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
行深般若波罗蜜多(行)的时候
Vya-valokayati sma paṃca-skandhā
照见五蘊
a-sattāś ca sva-bhāva śūnyām paśyati sma.
和那些自性空现(度一切苦厄)
Iha-śāriputra,rūpaṃ śūnyaṃ,
啊!舍利子!
śūnyata iva rūpaṃ.
这就是色与空的状态
rūpān na pṛthak śūnyatā.
色不异空
śūnya tāyā na pṛthag sā rūpaṃ,
空不异色
yad rūpaṃ sā śūnyatā,
色即是空
yād śūnyatā sa rūpaṃ;
空即是色
Evam-eva vedanā-samyak-samskāra-vijñānāṃ.
受想行识,亦复如是
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,
舍利子,是诸法空相
anutpannā a-niruddhā,a-malā a-vimalā,
不生不灭,不垢不净
a-nonā a-paripūrṇāḥ.
不增不减
Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,
舍利子,是故空中无色
na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
无受想行识
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
无眼耳鼻舌身意
na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
无色声香味触法
na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
无眼界,乃至无意识界
na avidyā, na avidyā kṣayo,
无无明,亦无无明尽
yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
乃至无老死,亦无老死尽
na duḥkha samudaya, nirodha, mārgā
无苦集灭道
na jñānaṃ ,na prāptiḥ ,na abhi-samaya.
无智亦无得
Tasmān na aprāptitvā bodhisattvāṇāṃ
以无所得故。菩提萨埵
prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,
依般若波罗蜜多故,心无挂碍
cittāvaraṇa nā stitvād an trasto,
无挂碍故,无有恐怖
vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
远离颠倒梦想,究竟涅槃
Tryadhva-vyavasthitā sarva-buddhā
三世诸佛
prajñā-pāramitām āśritya ānuttarāṃ
(依)般若波罗蜜多(故)
samyak-sam bodhim abhi-saṃbuddhāḥ
得阿耨多罗三藐三菩提
Tasmāj jñātavyaṃ prajñā-pāramitā
故知般若波罗蜜多
mahā-mantra,maha-vidyā-mantra,
(这个)咒语是大神咒
anuttara-mantra,asama-samati-mantra
是大明咒,是无等等咒
Sarva duḥkha pra-śamanaḥ
能除一切苦
satyam amithyatvāt.
真实不虚
Prajña-pāramitām ukto mantraḥ,
故说般若波罗蜜多咒
Tadyathā:
即说咒曰:
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
到达,到达,到达彼岸,共同到达彼岸,觉悟,祝愿
(二)
南无大唐玄奘法师译本
Āryā valokiteśvara bodhisattva
观自在菩萨
gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
行深般若波罗蜜多时
Vya-valokayati sma paṃca-skandhā
照见五蘊皆空
a-sattāś ca sva-bhāva śūnyām paśyati sma.
度一切苦厄
Iha-śāriputra,rūpaṃ śūnyaṃ,
舍利子
śūnyata iva rūpaṃ.
(这就是色与空的状态)
rūpān na pṛthak śūnyatā.
色不异空
śūnya tāyā na pṛthag sā rūpaṃ,
空不异色
yad rūpaṃ sā śūnyatā,
色即是空
yād śūnyatā sa rūpaṃ;
空即是色
Evam-eva vedanā-samyak-samskāra-vijñānāṃ.
受想行识亦复如是
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,
舍利子,是诸法空相
anutpannā a-niruddhā,a-malā a-vimalā,
不生不灭,不垢不净
a-nonā a-paripūrṇāḥ.
不增不减
Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,
是故空中无色
na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
无受想行识
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
无眼耳鼻舌身意
na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
无色声香味触法
na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
无眼界,乃至无意识界
na avidyā, na avidyā kṣayo,
无无明,亦无无明尽
yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
乃至无老死,亦无老死尽
na duḥkha samudaya, nirodha, mārgā
无苦集灭道
na jñānaṃ ,na prāptiḥ ,na abhi-samaya.
无智亦无得
Tasmān na aprāptitvā bodhisattvāṇāṃ
以无所得故。菩提萨埵
prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,
依般若波罗蜜多故,心无挂碍
cittāvaraṇa nā stitvād an trasto,
无挂碍故,无有恐怖
vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
远离颠倒梦想,究竟涅槃
Tryadhva-vyavasthitā sarva-buddhā
三世诸佛
prajñā-pāramitām āśritya ānuttarāṃ
依般若波罗蜜多故
samyak-sam bodhim abhi-saṃbuddhāḥ
得阿耨多罗三藐三菩提
Tasmāj jñātavyaṃ prajñā-pāramitā
故知般若波罗蜜多
mahā-mantra,maha-vidyā-mantra,
是大神咒
anuttara-mantra,asama-samati-mantra
是大明咒,是无等等咒
Sarva duḥkha pra-śamanaḥ
能除一切苦
satyam amithyatvāt.
真实不虚
Prajña-pāramitām ukto mantraḥ,
故说般若波罗蜜多咒
Tadyathā:
即说咒曰:
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。
(三)
南无大唐玄奘法师译本
Āryā valokiteśvara bodhisattva
观自在菩萨
gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
行深般若波罗蜜多时
Vya-valokayati sma paṃca-skandhā
照见五蘊皆空
a-sattāś ca sva-bhāva śūnyām paśyati sma.
度一切苦厄
Iha-śāriputra,rūpaṃ śūnyaṃ,
舍利子
śūnyata iva rūpaṃ.
(这就是色与空的状态)
rūpān na pṛthak śūnyatā.
色不异空
śūnya tāyā na pṛthag sā rūpaṃ,
空不异色
yad rūpaṃ sā śūnyatā,
色即是空
yād śūnyatā sa rūpaṃ;
空即是色
Evam-eva vedanā-samyak-samskāra-vijñānāṃ.
受想行识亦复如是
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,
舍利子,是诸法空相
anutpannā a-niruddhā,a-malā a-vimalā,
不生不灭,不垢不净
a-nonā a-paripūrṇāḥ.
不增不减
Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,
是故空中无色
na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
无受想行识
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
无眼耳鼻舌身意
na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
无色声香味触法
na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
无眼界,乃至无意识界
na avidyā, na avidyā kṣayo,
无无明,亦无无明尽
yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
乃至无老死,亦无老死尽
na duḥkha samudaya, nirodha, mārgā
无苦集灭道
na jñānaṃ ,na prāptiḥ ,na abhi-samaya.
无智亦无得
Tasmān na aprāptitvā bodhisattvāṇāṃ
以无所得故。菩提萨埵
prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,
依般若波罗蜜多故,心无挂碍
cittāvaraṇa nā stitvād an trasto,
无挂碍故,无有恐怖
vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
远离颠倒梦想,究竟涅槃
Tryadhva-vyavasthitā sarva-buddhā
三世诸佛
prajñā-pāramitām āśritya ānuttarāṃ
依般若波罗蜜多故
samyak-sam bodhim abhi-saṃbuddhāḥ
得阿耨多罗三藐三菩提
Tasmāj jñātavyaṃ prajñā-pāramitā
故知般若波罗蜜多
mahā-mantra,maha-vidyā-mantra,
是大神咒
anuttara-mantra,asama-samati-mantra
是大明咒,是无等等咒
Sarva duḥkha pra-śamanaḥ
能除一切苦
satyam amithyatvāt.
真实不虚
Prajña-pāramitām ukto mantraḥ,
故说般若波罗蜜多咒
Tadyathā:
即说咒曰:
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。
(四)
南无大唐玄奘法师译本
Āryā valokiteśvara bodhisattva
观自在菩萨
gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
行深般若波罗蜜多时
Vya-valokayati sma paṃca-skandhā
照见五蘊皆空
a-sattāś ca sva-bhāva śūnyām paśyati sma.
度一切苦厄
Iha-śāriputra,rūpaṃ śūnyaṃ,
舍利子
śūnyata iva rūpaṃ.
(这就是色与空的状态)
rūpān na pṛthak śūnyatā.
色不异空
śūnya tāyā na pṛthag sā rūpaṃ,
空不异色
yad rūpaṃ sā śūnyatā,
色即是空
yād śūnyatā sa rūpaṃ;
空即是色
Evam-eva vedanā-samyak-samskāra-vijñānāṃ.
受想行识亦复如是
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,
舍利子,是诸法空相
anutpannā a-niruddhā,a-malā a-vimalā,
不生不灭,不垢不净
a-nonā a-paripūrṇāḥ.
不增不减
Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,
是故空中无色
na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
无受想行识
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
无眼耳鼻舌身意
na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
无色声香味触法
na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
无眼界,乃至无意识界
na avidyā, na avidyā kṣayo,
无无明,亦无无明尽
yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
乃至无老死,亦无老死尽
na duḥkha samudaya, nirodha, mārgā
无苦集灭道
na jñānaṃ ,na prāptiḥ ,na abhi-samaya.
无智亦无得
Tasmān na aprāptitvā bodhisattvāṇāṃ
以无所得故。菩提萨埵
prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,
依般若波罗蜜多故,心无挂碍
cittāvaraṇa nā stitvād an trasto,
无挂碍故,无有恐怖
vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
远离颠倒梦想,究竟涅槃
Tryadhva-vyavasthitā sarva-buddhā
三世诸佛
prajñā-pāramitām āśritya ānuttarāṃ
依般若波罗蜜多故
samyak-sam bodhim abhi-saṃbuddhāḥ
得阿耨多罗三藐三菩提
Tasmāj jñātavyaṃ prajñā-pāramitā
故知般若波罗蜜多
mahā-mantra,maha-vidyā-mantra,
是大神咒
anuttara-mantra,asama-samati-mantra
是大明咒,是无等等咒
Sarva duḥkha pra-śamanaḥ
能除一切苦
satyam amithyatvāt.
真实不虚
Prajña-pāramitām ukto mantraḥ,
故说般若波罗蜜多咒
Tadyathā:
即说咒曰
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。
(五)
南无大唐玄奘法师译本
Āryā valokiteśvara bodhisattva
观自在菩萨
gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
行深般若波罗蜜多时
Vya-valokayati sma paṃca-skandhā
照见五蘊皆空
a-sattāś ca sva-bhāva śūnyām paśyati sma.
度一切苦厄
Iha-śāriputra,rūpaṃ śūnyaṃ,
舍利子
śūnyata iva rūpaṃ.
(这就是色与空的状态)
rūpān na pṛthak śūnyatā.
色不异空
śūnya tāyā na pṛthag sā rūpaṃ,
空不异色
yad rūpaṃ sā śūnyatā,
色即是空
yād śūnyatā sa rūpaṃ;
空即是色
Evam-eva vedanā-samyak-samskāra-vijñānāṃ.
受想行识亦复如是
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,
舍利子,是诸法空相
anutpannā a-niruddhā,a-malā a-vimalā,
不生不灭,不垢不净
a-nonā a-paripūrṇāḥ.
不增不减
Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,
是故空中无色
na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
无受想行识
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
无眼耳鼻舌身意
na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
无色声香味触法
na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
无眼界,乃至无意识界
na avidyā, na avidyā kṣayo,
无无明,亦无无明尽
yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
乃至无老死,亦无老死尽
na duḥkha samudaya, nirodha, mārgā
无苦集灭道
na jñānaṃ ,na prāptiḥ ,na abhi-samaya.
无智亦无得
Tasmān na aprāptitvā bodhisattvāṇāṃ
以无所得故。菩提萨埵
prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,
依般若波罗蜜多故,心无挂碍
cittāvaraṇa nā stitvād an trasto,
无挂碍故,无有恐怖
vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
远离颠倒梦想,究竟涅槃
Tryadhva-vyavasthitā sarva-buddhā
三世诸佛
prajñā-pāramitām āśritya ānuttarāṃ
依般若波罗蜜多故
samyak-sam bodhim abhi-saṃbuddhāḥ
得阿耨多罗三藐三菩提
Tasmāj jñātavyaṃ prajñā-pāramitā
故知般若波罗蜜多
mahā-mantra,maha-vidyā-mantra,
是大神咒
anuttara-mantra,asama-samati-mantra
是大明咒,是无等等咒
Sarva duḥkha pra-śamanaḥ
能除一切苦
satyam amithyatvāt.
真实不虚
Prajña-pāramitām ukto mantraḥ,
故说般若波罗蜜多咒
Tadyathā:
即说咒曰:
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
揭谛揭谛。波罗揭谛。波罗僧揭谛。菩提萨婆诃。